Declension table of ?pādacāriṇī

Deva

FeminineSingularDualPlural
Nominativepādacāriṇī pādacāriṇyau pādacāriṇyaḥ
Vocativepādacāriṇi pādacāriṇyau pādacāriṇyaḥ
Accusativepādacāriṇīm pādacāriṇyau pādacāriṇīḥ
Instrumentalpādacāriṇyā pādacāriṇībhyām pādacāriṇībhiḥ
Dativepādacāriṇyai pādacāriṇībhyām pādacāriṇībhyaḥ
Ablativepādacāriṇyāḥ pādacāriṇībhyām pādacāriṇībhyaḥ
Genitivepādacāriṇyāḥ pādacāriṇyoḥ pādacāriṇīnām
Locativepādacāriṇyām pādacāriṇyoḥ pādacāriṇīṣu

Compound pādacāriṇi - pādacāriṇī -

Adverb -pādacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria