Declension table of ?pādacāra

Deva

NeuterSingularDualPlural
Nominativepādacāram pādacāre pādacārāṇi
Vocativepādacāra pādacāre pādacārāṇi
Accusativepādacāram pādacāre pādacārāṇi
Instrumentalpādacāreṇa pādacārābhyām pādacāraiḥ
Dativepādacārāya pādacārābhyām pādacārebhyaḥ
Ablativepādacārāt pādacārābhyām pādacārebhyaḥ
Genitivepādacārasya pādacārayoḥ pādacārāṇām
Locativepādacāre pādacārayoḥ pādacāreṣu

Compound pādacāra -

Adverb -pādacāram -pādacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria