Declension table of ?pādacāra

Deva

MasculineSingularDualPlural
Nominativepādacāraḥ pādacārau pādacārāḥ
Vocativepādacāra pādacārau pādacārāḥ
Accusativepādacāram pādacārau pādacārān
Instrumentalpādacāreṇa pādacārābhyām pādacāraiḥ pādacārebhiḥ
Dativepādacārāya pādacārābhyām pādacārebhyaḥ
Ablativepādacārāt pādacārābhyām pādacārebhyaḥ
Genitivepādacārasya pādacārayoḥ pādacārāṇām
Locativepādacāre pādacārayoḥ pādacāreṣu

Compound pādacāra -

Adverb -pādacāram -pādacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria