Declension table of ?pādacāpala

Deva

NeuterSingularDualPlural
Nominativepādacāpalam pādacāpale pādacāpalāni
Vocativepādacāpala pādacāpale pādacāpalāni
Accusativepādacāpalam pādacāpale pādacāpalāni
Instrumentalpādacāpalena pādacāpalābhyām pādacāpalaiḥ
Dativepādacāpalāya pādacāpalābhyām pādacāpalebhyaḥ
Ablativepādacāpalāt pādacāpalābhyām pādacāpalebhyaḥ
Genitivepādacāpalasya pādacāpalayoḥ pādacāpalānām
Locativepādacāpale pādacāpalayoḥ pādacāpaleṣu

Compound pādacāpala -

Adverb -pādacāpalam -pādacāpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria