Declension table of ?pādabandhana

Deva

NeuterSingularDualPlural
Nominativepādabandhanam pādabandhane pādabandhanāni
Vocativepādabandhana pādabandhane pādabandhanāni
Accusativepādabandhanam pādabandhane pādabandhanāni
Instrumentalpādabandhanena pādabandhanābhyām pādabandhanaiḥ
Dativepādabandhanāya pādabandhanābhyām pādabandhanebhyaḥ
Ablativepādabandhanāt pādabandhanābhyām pādabandhanebhyaḥ
Genitivepādabandhanasya pādabandhanayoḥ pādabandhanānām
Locativepādabandhane pādabandhanayoḥ pādabandhaneṣu

Compound pādabandhana -

Adverb -pādabandhanam -pādabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria