Declension table of ?pādabaddha

Deva

MasculineSingularDualPlural
Nominativepādabaddhaḥ pādabaddhau pādabaddhāḥ
Vocativepādabaddha pādabaddhau pādabaddhāḥ
Accusativepādabaddham pādabaddhau pādabaddhān
Instrumentalpādabaddhena pādabaddhābhyām pādabaddhaiḥ pādabaddhebhiḥ
Dativepādabaddhāya pādabaddhābhyām pādabaddhebhyaḥ
Ablativepādabaddhāt pādabaddhābhyām pādabaddhebhyaḥ
Genitivepādabaddhasya pādabaddhayoḥ pādabaddhānām
Locativepādabaddhe pādabaddhayoḥ pādabaddheṣu

Compound pādabaddha -

Adverb -pādabaddham -pādabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria