Declension table of ?pādāvika

Deva

MasculineSingularDualPlural
Nominativepādāvikaḥ pādāvikau pādāvikāḥ
Vocativepādāvika pādāvikau pādāvikāḥ
Accusativepādāvikam pādāvikau pādāvikān
Instrumentalpādāvikena pādāvikābhyām pādāvikaiḥ pādāvikebhiḥ
Dativepādāvikāya pādāvikābhyām pādāvikebhyaḥ
Ablativepādāvikāt pādāvikābhyām pādāvikebhyaḥ
Genitivepādāvikasya pādāvikayoḥ pādāvikānām
Locativepādāvike pādāvikayoḥ pādāvikeṣu

Compound pādāvika -

Adverb -pādāvikam -pādāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria