Declension table of ?pādāvanejanī

Deva

FeminineSingularDualPlural
Nominativepādāvanejanī pādāvanejanyau pādāvanejanyaḥ
Vocativepādāvanejani pādāvanejanyau pādāvanejanyaḥ
Accusativepādāvanejanīm pādāvanejanyau pādāvanejanīḥ
Instrumentalpādāvanejanyā pādāvanejanībhyām pādāvanejanībhiḥ
Dativepādāvanejanyai pādāvanejanībhyām pādāvanejanībhyaḥ
Ablativepādāvanejanyāḥ pādāvanejanībhyām pādāvanejanībhyaḥ
Genitivepādāvanejanyāḥ pādāvanejanyoḥ pādāvanejanīnām
Locativepādāvanejanyām pādāvanejanyoḥ pādāvanejanīṣu

Compound pādāvanejani - pādāvanejanī -

Adverb -pādāvanejani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria