Declension table of ?pādāvanejana

Deva

NeuterSingularDualPlural
Nominativepādāvanejanam pādāvanejane pādāvanejanāni
Vocativepādāvanejana pādāvanejane pādāvanejanāni
Accusativepādāvanejanam pādāvanejane pādāvanejanāni
Instrumentalpādāvanejanena pādāvanejanābhyām pādāvanejanaiḥ
Dativepādāvanejanāya pādāvanejanābhyām pādāvanejanebhyaḥ
Ablativepādāvanejanāt pādāvanejanābhyām pādāvanejanebhyaḥ
Genitivepādāvanejanasya pādāvanejanayoḥ pādāvanejanānām
Locativepādāvanejane pādāvanejanayoḥ pādāvanejaneṣu

Compound pādāvanejana -

Adverb -pādāvanejanam -pādāvanejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria