Declension table of ?pādāvaneja

Deva

MasculineSingularDualPlural
Nominativepādāvanejaḥ pādāvanejau pādāvanejāḥ
Vocativepādāvaneja pādāvanejau pādāvanejāḥ
Accusativepādāvanejam pādāvanejau pādāvanejān
Instrumentalpādāvanejena pādāvanejābhyām pādāvanejaiḥ pādāvanejebhiḥ
Dativepādāvanejāya pādāvanejābhyām pādāvanejebhyaḥ
Ablativepādāvanejāt pādāvanejābhyām pādāvanejebhyaḥ
Genitivepādāvanejasya pādāvanejayoḥ pādāvanejānām
Locativepādāvaneje pādāvanejayoḥ pādāvanejeṣu

Compound pādāvaneja -

Adverb -pādāvanejam -pādāvanejāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria