Declension table of ?pādāti

Deva

MasculineSingularDualPlural
Nominativepādātiḥ pādātī pādātayaḥ
Vocativepādāte pādātī pādātayaḥ
Accusativepādātim pādātī pādātīn
Instrumentalpādātinā pādātibhyām pādātibhiḥ
Dativepādātaye pādātibhyām pādātibhyaḥ
Ablativepādāteḥ pādātibhyām pādātibhyaḥ
Genitivepādāteḥ pādātyoḥ pādātīnām
Locativepādātau pādātyoḥ pādātiṣu

Compound pādāti -

Adverb -pādāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria