Declension table of ?pādāta

Deva

MasculineSingularDualPlural
Nominativepādātaḥ pādātau pādātāḥ
Vocativepādāta pādātau pādātāḥ
Accusativepādātam pādātau pādātān
Instrumentalpādātena pādātābhyām pādātaiḥ pādātebhiḥ
Dativepādātāya pādātābhyām pādātebhyaḥ
Ablativepādātāt pādātābhyām pādātebhyaḥ
Genitivepādātasya pādātayoḥ pādātānām
Locativepādāte pādātayoḥ pādāteṣu

Compound pādāta -

Adverb -pādātam -pādātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria