Declension table of ?pādāsana

Deva

NeuterSingularDualPlural
Nominativepādāsanam pādāsane pādāsanāni
Vocativepādāsana pādāsane pādāsanāni
Accusativepādāsanam pādāsane pādāsanāni
Instrumentalpādāsanena pādāsanābhyām pādāsanaiḥ
Dativepādāsanāya pādāsanābhyām pādāsanebhyaḥ
Ablativepādāsanāt pādāsanābhyām pādāsanebhyaḥ
Genitivepādāsanasya pādāsanayoḥ pādāsanānām
Locativepādāsane pādāsanayoḥ pādāsaneṣu

Compound pādāsana -

Adverb -pādāsanam -pādāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria