Declension table of ?pādārpaṇa

Deva

NeuterSingularDualPlural
Nominativepādārpaṇam pādārpaṇe pādārpaṇāni
Vocativepādārpaṇa pādārpaṇe pādārpaṇāni
Accusativepādārpaṇam pādārpaṇe pādārpaṇāni
Instrumentalpādārpaṇena pādārpaṇābhyām pādārpaṇaiḥ
Dativepādārpaṇāya pādārpaṇābhyām pādārpaṇebhyaḥ
Ablativepādārpaṇāt pādārpaṇābhyām pādārpaṇebhyaḥ
Genitivepādārpaṇasya pādārpaṇayoḥ pādārpaṇānām
Locativepādārpaṇe pādārpaṇayoḥ pādārpaṇeṣu

Compound pādārpaṇa -

Adverb -pādārpaṇam -pādārpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria