Declension table of ?pādārdha

Deva

NeuterSingularDualPlural
Nominativepādārdham pādārdhe pādārdhāni
Vocativepādārdha pādārdhe pādārdhāni
Accusativepādārdham pādārdhe pādārdhāni
Instrumentalpādārdhena pādārdhābhyām pādārdhaiḥ
Dativepādārdhāya pādārdhābhyām pādārdhebhyaḥ
Ablativepādārdhāt pādārdhābhyām pādārdhebhyaḥ
Genitivepādārdhasya pādārdhayoḥ pādārdhānām
Locativepādārdhe pādārdhayoḥ pādārdheṣu

Compound pādārdha -

Adverb -pādārdham -pādārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria