Declension table of ?pādāravindaśataka

Deva

NeuterSingularDualPlural
Nominativepādāravindaśatakam pādāravindaśatake pādāravindaśatakāni
Vocativepādāravindaśataka pādāravindaśatake pādāravindaśatakāni
Accusativepādāravindaśatakam pādāravindaśatake pādāravindaśatakāni
Instrumentalpādāravindaśatakena pādāravindaśatakābhyām pādāravindaśatakaiḥ
Dativepādāravindaśatakāya pādāravindaśatakābhyām pādāravindaśatakebhyaḥ
Ablativepādāravindaśatakāt pādāravindaśatakābhyām pādāravindaśatakebhyaḥ
Genitivepādāravindaśatakasya pādāravindaśatakayoḥ pādāravindaśatakānām
Locativepādāravindaśatake pādāravindaśatakayoḥ pādāravindaśatakeṣu

Compound pādāravindaśataka -

Adverb -pādāravindaśatakam -pādāravindaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria