Declension table of ?pādānukramaṇī

Deva

FeminineSingularDualPlural
Nominativepādānukramaṇī pādānukramaṇyau pādānukramaṇyaḥ
Vocativepādānukramaṇi pādānukramaṇyau pādānukramaṇyaḥ
Accusativepādānukramaṇīm pādānukramaṇyau pādānukramaṇīḥ
Instrumentalpādānukramaṇyā pādānukramaṇībhyām pādānukramaṇībhiḥ
Dativepādānukramaṇyai pādānukramaṇībhyām pādānukramaṇībhyaḥ
Ablativepādānukramaṇyāḥ pādānukramaṇībhyām pādānukramaṇībhyaḥ
Genitivepādānukramaṇyāḥ pādānukramaṇyoḥ pādānukramaṇīnām
Locativepādānukramaṇyām pādānukramaṇyoḥ pādānukramaṇīṣu

Compound pādānukramaṇi - pādānukramaṇī -

Adverb -pādānukramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria