Declension table of ?pādānudhyātā

Deva

FeminineSingularDualPlural
Nominativepādānudhyātā pādānudhyāte pādānudhyātāḥ
Vocativepādānudhyāte pādānudhyāte pādānudhyātāḥ
Accusativepādānudhyātām pādānudhyāte pādānudhyātāḥ
Instrumentalpādānudhyātayā pādānudhyātābhyām pādānudhyātābhiḥ
Dativepādānudhyātāyai pādānudhyātābhyām pādānudhyātābhyaḥ
Ablativepādānudhyātāyāḥ pādānudhyātābhyām pādānudhyātābhyaḥ
Genitivepādānudhyātāyāḥ pādānudhyātayoḥ pādānudhyātānām
Locativepādānudhyātāyām pādānudhyātayoḥ pādānudhyātāsu

Adverb -pādānudhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria