Declension table of ?pādānudhyāta

Deva

NeuterSingularDualPlural
Nominativepādānudhyātam pādānudhyāte pādānudhyātāni
Vocativepādānudhyāta pādānudhyāte pādānudhyātāni
Accusativepādānudhyātam pādānudhyāte pādānudhyātāni
Instrumentalpādānudhyātena pādānudhyātābhyām pādānudhyātaiḥ
Dativepādānudhyātāya pādānudhyātābhyām pādānudhyātebhyaḥ
Ablativepādānudhyātāt pādānudhyātābhyām pādānudhyātebhyaḥ
Genitivepādānudhyātasya pādānudhyātayoḥ pādānudhyātānām
Locativepādānudhyāte pādānudhyātayoḥ pādānudhyāteṣu

Compound pādānudhyāta -

Adverb -pādānudhyātam -pādānudhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria