Declension table of ?pādāgrasthita

Deva

NeuterSingularDualPlural
Nominativepādāgrasthitam pādāgrasthite pādāgrasthitāni
Vocativepādāgrasthita pādāgrasthite pādāgrasthitāni
Accusativepādāgrasthitam pādāgrasthite pādāgrasthitāni
Instrumentalpādāgrasthitena pādāgrasthitābhyām pādāgrasthitaiḥ
Dativepādāgrasthitāya pādāgrasthitābhyām pādāgrasthitebhyaḥ
Ablativepādāgrasthitāt pādāgrasthitābhyām pādāgrasthitebhyaḥ
Genitivepādāgrasthitasya pādāgrasthitayoḥ pādāgrasthitānām
Locativepādāgrasthite pādāgrasthitayoḥ pādāgrasthiteṣu

Compound pādāgrasthita -

Adverb -pādāgrasthitam -pādāgrasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria