Declension table of ?pādāgrasthita

Deva

MasculineSingularDualPlural
Nominativepādāgrasthitaḥ pādāgrasthitau pādāgrasthitāḥ
Vocativepādāgrasthita pādāgrasthitau pādāgrasthitāḥ
Accusativepādāgrasthitam pādāgrasthitau pādāgrasthitān
Instrumentalpādāgrasthitena pādāgrasthitābhyām pādāgrasthitaiḥ pādāgrasthitebhiḥ
Dativepādāgrasthitāya pādāgrasthitābhyām pādāgrasthitebhyaḥ
Ablativepādāgrasthitāt pādāgrasthitābhyām pādāgrasthitebhyaḥ
Genitivepādāgrasthitasya pādāgrasthitayoḥ pādāgrasthitānām
Locativepādāgrasthite pādāgrasthitayoḥ pādāgrasthiteṣu

Compound pādāgrasthita -

Adverb -pādāgrasthitam -pādāgrasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria