Declension table of ?pādāṅgadī

Deva

FeminineSingularDualPlural
Nominativepādāṅgadī pādāṅgadyau pādāṅgadyaḥ
Vocativepādāṅgadi pādāṅgadyau pādāṅgadyaḥ
Accusativepādāṅgadīm pādāṅgadyau pādāṅgadīḥ
Instrumentalpādāṅgadyā pādāṅgadībhyām pādāṅgadībhiḥ
Dativepādāṅgadyai pādāṅgadībhyām pādāṅgadībhyaḥ
Ablativepādāṅgadyāḥ pādāṅgadībhyām pādāṅgadībhyaḥ
Genitivepādāṅgadyāḥ pādāṅgadyoḥ pādāṅgadīnām
Locativepādāṅgadyām pādāṅgadyoḥ pādāṅgadīṣu

Compound pādāṅgadi - pādāṅgadī -

Adverb -pādāṅgadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria