Declension table of ?pādāṅgada

Deva

NeuterSingularDualPlural
Nominativepādāṅgadam pādāṅgade pādāṅgadāni
Vocativepādāṅgada pādāṅgade pādāṅgadāni
Accusativepādāṅgadam pādāṅgade pādāṅgadāni
Instrumentalpādāṅgadena pādāṅgadābhyām pādāṅgadaiḥ
Dativepādāṅgadāya pādāṅgadābhyām pādāṅgadebhyaḥ
Ablativepādāṅgadāt pādāṅgadābhyām pādāṅgadebhyaḥ
Genitivepādāṅgadasya pādāṅgadayoḥ pādāṅgadānām
Locativepādāṅgade pādāṅgadayoḥ pādāṅgadeṣu

Compound pādāṅgada -

Adverb -pādāṅgadam -pādāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria