Declension table of ?pādādhyāsa

Deva

MasculineSingularDualPlural
Nominativepādādhyāsaḥ pādādhyāsau pādādhyāsāḥ
Vocativepādādhyāsa pādādhyāsau pādādhyāsāḥ
Accusativepādādhyāsam pādādhyāsau pādādhyāsān
Instrumentalpādādhyāsena pādādhyāsābhyām pādādhyāsaiḥ pādādhyāsebhiḥ
Dativepādādhyāsāya pādādhyāsābhyām pādādhyāsebhyaḥ
Ablativepādādhyāsāt pādādhyāsābhyām pādādhyāsebhyaḥ
Genitivepādādhyāsasya pādādhyāsayoḥ pādādhyāsānām
Locativepādādhyāse pādādhyāsayoḥ pādādhyāseṣu

Compound pādādhyāsa -

Adverb -pādādhyāsam -pādādhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria