Declension table of ?pādābhivandana

Deva

NeuterSingularDualPlural
Nominativepādābhivandanam pādābhivandane pādābhivandanāni
Vocativepādābhivandana pādābhivandane pādābhivandanāni
Accusativepādābhivandanam pādābhivandane pādābhivandanāni
Instrumentalpādābhivandanena pādābhivandanābhyām pādābhivandanaiḥ
Dativepādābhivandanāya pādābhivandanābhyām pādābhivandanebhyaḥ
Ablativepādābhivandanāt pādābhivandanābhyām pādābhivandanebhyaḥ
Genitivepādābhivandanasya pādābhivandanayoḥ pādābhivandanānām
Locativepādābhivandane pādābhivandanayoḥ pādābhivandaneṣu

Compound pādābhivandana -

Adverb -pādābhivandanam -pādābhivandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria