Declension table of ?pādābhivādana

Deva

NeuterSingularDualPlural
Nominativepādābhivādanam pādābhivādane pādābhivādanāni
Vocativepādābhivādana pādābhivādane pādābhivādanāni
Accusativepādābhivādanam pādābhivādane pādābhivādanāni
Instrumentalpādābhivādanena pādābhivādanābhyām pādābhivādanaiḥ
Dativepādābhivādanāya pādābhivādanābhyām pādābhivādanebhyaḥ
Ablativepādābhivādanāt pādābhivādanābhyām pādābhivādanebhyaḥ
Genitivepādābhivādanasya pādābhivādanayoḥ pādābhivādanānām
Locativepādābhivādane pādābhivādanayoḥ pādābhivādaneṣu

Compound pādābhivādana -

Adverb -pādābhivādanam -pādābhivādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria