Declension table of ?pādāṃśika

Deva

NeuterSingularDualPlural
Nominativepādāṃśikam pādāṃśike pādāṃśikāni
Vocativepādāṃśika pādāṃśike pādāṃśikāni
Accusativepādāṃśikam pādāṃśike pādāṃśikāni
Instrumentalpādāṃśikena pādāṃśikābhyām pādāṃśikaiḥ
Dativepādāṃśikāya pādāṃśikābhyām pādāṃśikebhyaḥ
Ablativepādāṃśikāt pādāṃśikābhyām pādāṃśikebhyaḥ
Genitivepādāṃśikasya pādāṃśikayoḥ pādāṃśikānām
Locativepādāṃśike pādāṃśikayoḥ pādāṃśikeṣu

Compound pādāṃśika -

Adverb -pādāṃśikam -pādāṃśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria