Declension table of ?pādāṃśika

Deva

MasculineSingularDualPlural
Nominativepādāṃśikaḥ pādāṃśikau pādāṃśikāḥ
Vocativepādāṃśika pādāṃśikau pādāṃśikāḥ
Accusativepādāṃśikam pādāṃśikau pādāṃśikān
Instrumentalpādāṃśikena pādāṃśikābhyām pādāṃśikaiḥ pādāṃśikebhiḥ
Dativepādāṃśikāya pādāṃśikābhyām pādāṃśikebhyaḥ
Ablativepādāṃśikāt pādāṃśikābhyām pādāṃśikebhyaḥ
Genitivepādāṃśikasya pādāṃśikayoḥ pādāṃśikānām
Locativepādāṃśike pādāṃśikayoḥ pādāṃśikeṣu

Compound pādāṃśika -

Adverb -pādāṃśikam -pādāṃśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria