Declension table of ?pācala

Deva

MasculineSingularDualPlural
Nominativepācalaḥ pācalau pācalāḥ
Vocativepācala pācalau pācalāḥ
Accusativepācalam pācalau pācalān
Instrumentalpācalena pācalābhyām pācalaiḥ pācalebhiḥ
Dativepācalāya pācalābhyām pācalebhyaḥ
Ablativepācalāt pācalābhyām pācalebhyaḥ
Genitivepācalasya pācalayoḥ pācalānām
Locativepācale pācalayoḥ pācaleṣu

Compound pācala -

Adverb -pācalam -pācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria