Declension table of ?pāṭūpaṭā

Deva

FeminineSingularDualPlural
Nominativepāṭūpaṭā pāṭūpaṭe pāṭūpaṭāḥ
Vocativepāṭūpaṭe pāṭūpaṭe pāṭūpaṭāḥ
Accusativepāṭūpaṭām pāṭūpaṭe pāṭūpaṭāḥ
Instrumentalpāṭūpaṭayā pāṭūpaṭābhyām pāṭūpaṭābhiḥ
Dativepāṭūpaṭāyai pāṭūpaṭābhyām pāṭūpaṭābhyaḥ
Ablativepāṭūpaṭāyāḥ pāṭūpaṭābhyām pāṭūpaṭābhyaḥ
Genitivepāṭūpaṭāyāḥ pāṭūpaṭayoḥ pāṭūpaṭānām
Locativepāṭūpaṭāyām pāṭūpaṭayoḥ pāṭūpaṭāsu

Adverb -pāṭūpaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria