Declension table of ?pāṭhika

Deva

NeuterSingularDualPlural
Nominativepāṭhikam pāṭhike pāṭhikāni
Vocativepāṭhika pāṭhike pāṭhikāni
Accusativepāṭhikam pāṭhike pāṭhikāni
Instrumentalpāṭhikena pāṭhikābhyām pāṭhikaiḥ
Dativepāṭhikāya pāṭhikābhyām pāṭhikebhyaḥ
Ablativepāṭhikāt pāṭhikābhyām pāṭhikebhyaḥ
Genitivepāṭhikasya pāṭhikayoḥ pāṭhikānām
Locativepāṭhike pāṭhikayoḥ pāṭhikeṣu

Compound pāṭhika -

Adverb -pāṭhikam -pāṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria