Declension table of ?pāṭhika

Deva

MasculineSingularDualPlural
Nominativepāṭhikaḥ pāṭhikau pāṭhikāḥ
Vocativepāṭhika pāṭhikau pāṭhikāḥ
Accusativepāṭhikam pāṭhikau pāṭhikān
Instrumentalpāṭhikena pāṭhikābhyām pāṭhikaiḥ pāṭhikebhiḥ
Dativepāṭhikāya pāṭhikābhyām pāṭhikebhyaḥ
Ablativepāṭhikāt pāṭhikābhyām pāṭhikebhyaḥ
Genitivepāṭhikasya pāṭhikayoḥ pāṭhikānām
Locativepāṭhike pāṭhikayoḥ pāṭhikeṣu

Compound pāṭhika -

Adverb -pāṭhikam -pāṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria