Declension table of ?pāṭhaviccheda

Deva

MasculineSingularDualPlural
Nominativepāṭhavicchedaḥ pāṭhavicchedau pāṭhavicchedāḥ
Vocativepāṭhaviccheda pāṭhavicchedau pāṭhavicchedāḥ
Accusativepāṭhavicchedam pāṭhavicchedau pāṭhavicchedān
Instrumentalpāṭhavicchedena pāṭhavicchedābhyām pāṭhavicchedaiḥ pāṭhavicchedebhiḥ
Dativepāṭhavicchedāya pāṭhavicchedābhyām pāṭhavicchedebhyaḥ
Ablativepāṭhavicchedāt pāṭhavicchedābhyām pāṭhavicchedebhyaḥ
Genitivepāṭhavicchedasya pāṭhavicchedayoḥ pāṭhavicchedānām
Locativepāṭhavicchede pāṭhavicchedayoḥ pāṭhavicchedeṣu

Compound pāṭhaviccheda -

Adverb -pāṭhavicchedam -pāṭhavicchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria