Declension table of ?pāṭhaniścaya

Deva

MasculineSingularDualPlural
Nominativepāṭhaniścayaḥ pāṭhaniścayau pāṭhaniścayāḥ
Vocativepāṭhaniścaya pāṭhaniścayau pāṭhaniścayāḥ
Accusativepāṭhaniścayam pāṭhaniścayau pāṭhaniścayān
Instrumentalpāṭhaniścayena pāṭhaniścayābhyām pāṭhaniścayaiḥ pāṭhaniścayebhiḥ
Dativepāṭhaniścayāya pāṭhaniścayābhyām pāṭhaniścayebhyaḥ
Ablativepāṭhaniścayāt pāṭhaniścayābhyām pāṭhaniścayebhyaḥ
Genitivepāṭhaniścayasya pāṭhaniścayayoḥ pāṭhaniścayānām
Locativepāṭhaniścaye pāṭhaniścayayoḥ pāṭhaniścayeṣu

Compound pāṭhaniścaya -

Adverb -pāṭhaniścayam -pāṭhaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria