Declension table of pāṭhana

Deva

MasculineSingularDualPlural
Nominativepāṭhanaḥ pāṭhanau pāṭhanāḥ
Vocativepāṭhana pāṭhanau pāṭhanāḥ
Accusativepāṭhanam pāṭhanau pāṭhanān
Instrumentalpāṭhanena pāṭhanābhyām pāṭhanaiḥ pāṭhanebhiḥ
Dativepāṭhanāya pāṭhanābhyām pāṭhanebhyaḥ
Ablativepāṭhanāt pāṭhanābhyām pāṭhanebhyaḥ
Genitivepāṭhanasya pāṭhanayoḥ pāṭhanānām
Locativepāṭhane pāṭhanayoḥ pāṭhaneṣu

Compound pāṭhana -

Adverb -pāṭhanam -pāṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria