Declension table of ?pāṭhamañjarī

Deva

FeminineSingularDualPlural
Nominativepāṭhamañjarī pāṭhamañjaryau pāṭhamañjaryaḥ
Vocativepāṭhamañjari pāṭhamañjaryau pāṭhamañjaryaḥ
Accusativepāṭhamañjarīm pāṭhamañjaryau pāṭhamañjarīḥ
Instrumentalpāṭhamañjaryā pāṭhamañjarībhyām pāṭhamañjarībhiḥ
Dativepāṭhamañjaryai pāṭhamañjarībhyām pāṭhamañjarībhyaḥ
Ablativepāṭhamañjaryāḥ pāṭhamañjarībhyām pāṭhamañjarībhyaḥ
Genitivepāṭhamañjaryāḥ pāṭhamañjaryoḥ pāṭhamañjarīṇām
Locativepāṭhamañjaryām pāṭhamañjaryoḥ pāṭhamañjarīṣu

Compound pāṭhamañjari - pāṭhamañjarī -

Adverb -pāṭhamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria