Declension table of pāṭhaka

Deva

MasculineSingularDualPlural
Nominativepāṭhakaḥ pāṭhakau pāṭhakāḥ
Vocativepāṭhaka pāṭhakau pāṭhakāḥ
Accusativepāṭhakam pāṭhakau pāṭhakān
Instrumentalpāṭhakena pāṭhakābhyām pāṭhakaiḥ pāṭhakebhiḥ
Dativepāṭhakāya pāṭhakābhyām pāṭhakebhyaḥ
Ablativepāṭhakāt pāṭhakābhyām pāṭhakebhyaḥ
Genitivepāṭhakasya pāṭhakayoḥ pāṭhakānām
Locativepāṭhake pāṭhakayoḥ pāṭhakeṣu

Compound pāṭhaka -

Adverb -pāṭhakam -pāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria