Declension table of ?pāṭavika

Deva

NeuterSingularDualPlural
Nominativepāṭavikam pāṭavike pāṭavikāni
Vocativepāṭavika pāṭavike pāṭavikāni
Accusativepāṭavikam pāṭavike pāṭavikāni
Instrumentalpāṭavikena pāṭavikābhyām pāṭavikaiḥ
Dativepāṭavikāya pāṭavikābhyām pāṭavikebhyaḥ
Ablativepāṭavikāt pāṭavikābhyām pāṭavikebhyaḥ
Genitivepāṭavikasya pāṭavikayoḥ pāṭavikānām
Locativepāṭavike pāṭavikayoḥ pāṭavikeṣu

Compound pāṭavika -

Adverb -pāṭavikam -pāṭavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria