Declension table of pāṭava

Deva

NeuterSingularDualPlural
Nominativepāṭavam pāṭave pāṭavāni
Vocativepāṭava pāṭave pāṭavāni
Accusativepāṭavam pāṭave pāṭavāni
Instrumentalpāṭavena pāṭavābhyām pāṭavaiḥ
Dativepāṭavāya pāṭavābhyām pāṭavebhyaḥ
Ablativepāṭavāt pāṭavābhyām pāṭavebhyaḥ
Genitivepāṭavasya pāṭavayoḥ pāṭavānām
Locativepāṭave pāṭavayoḥ pāṭaveṣu

Compound pāṭava -

Adverb -pāṭavam -pāṭavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria