Declension table of pāṭava

Deva

MasculineSingularDualPlural
Nominativepāṭavaḥ pāṭavau pāṭavāḥ
Vocativepāṭava pāṭavau pāṭavāḥ
Accusativepāṭavam pāṭavau pāṭavān
Instrumentalpāṭavena pāṭavābhyām pāṭavaiḥ pāṭavebhiḥ
Dativepāṭavāya pāṭavābhyām pāṭavebhyaḥ
Ablativepāṭavāt pāṭavābhyām pāṭavebhyaḥ
Genitivepāṭavasya pāṭavayoḥ pāṭavānām
Locativepāṭave pāṭavayoḥ pāṭaveṣu

Compound pāṭava -

Adverb -pāṭavam -pāṭavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria