Declension table of ?pāṭalopala

Deva

MasculineSingularDualPlural
Nominativepāṭalopalaḥ pāṭalopalau pāṭalopalāḥ
Vocativepāṭalopala pāṭalopalau pāṭalopalāḥ
Accusativepāṭalopalam pāṭalopalau pāṭalopalān
Instrumentalpāṭalopalena pāṭalopalābhyām pāṭalopalaiḥ pāṭalopalebhiḥ
Dativepāṭalopalāya pāṭalopalābhyām pāṭalopalebhyaḥ
Ablativepāṭalopalāt pāṭalopalābhyām pāṭalopalebhyaḥ
Genitivepāṭalopalasya pāṭalopalayoḥ pāṭalopalānām
Locativepāṭalopale pāṭalopalayoḥ pāṭalopaleṣu

Compound pāṭalopala -

Adverb -pāṭalopalam -pāṭalopalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria