Declension table of ?pāṭalitā

Deva

FeminineSingularDualPlural
Nominativepāṭalitā pāṭalite pāṭalitāḥ
Vocativepāṭalite pāṭalite pāṭalitāḥ
Accusativepāṭalitām pāṭalite pāṭalitāḥ
Instrumentalpāṭalitayā pāṭalitābhyām pāṭalitābhiḥ
Dativepāṭalitāyai pāṭalitābhyām pāṭalitābhyaḥ
Ablativepāṭalitāyāḥ pāṭalitābhyām pāṭalitābhyaḥ
Genitivepāṭalitāyāḥ pāṭalitayoḥ pāṭalitānām
Locativepāṭalitāyām pāṭalitayoḥ pāṭalitāsu

Adverb -pāṭalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria