Declension table of ?pāṭaliputraka

Deva

NeuterSingularDualPlural
Nominativepāṭaliputrakam pāṭaliputrake pāṭaliputrakāṇi
Vocativepāṭaliputraka pāṭaliputrake pāṭaliputrakāṇi
Accusativepāṭaliputrakam pāṭaliputrake pāṭaliputrakāṇi
Instrumentalpāṭaliputrakeṇa pāṭaliputrakābhyām pāṭaliputrakaiḥ
Dativepāṭaliputrakāya pāṭaliputrakābhyām pāṭaliputrakebhyaḥ
Ablativepāṭaliputrakāt pāṭaliputrakābhyām pāṭaliputrakebhyaḥ
Genitivepāṭaliputrakasya pāṭaliputrakayoḥ pāṭaliputrakāṇām
Locativepāṭaliputrake pāṭaliputrakayoḥ pāṭaliputrakeṣu

Compound pāṭaliputraka -

Adverb -pāṭaliputrakam -pāṭaliputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria