Declension table of ?pāṭaliputraka

Deva

MasculineSingularDualPlural
Nominativepāṭaliputrakaḥ pāṭaliputrakau pāṭaliputrakāḥ
Vocativepāṭaliputraka pāṭaliputrakau pāṭaliputrakāḥ
Accusativepāṭaliputrakam pāṭaliputrakau pāṭaliputrakān
Instrumentalpāṭaliputrakeṇa pāṭaliputrakābhyām pāṭaliputrakaiḥ pāṭaliputrakebhiḥ
Dativepāṭaliputrakāya pāṭaliputrakābhyām pāṭaliputrakebhyaḥ
Ablativepāṭaliputrakāt pāṭaliputrakābhyām pāṭaliputrakebhyaḥ
Genitivepāṭaliputrakasya pāṭaliputrakayoḥ pāṭaliputrakāṇām
Locativepāṭaliputrake pāṭaliputrakayoḥ pāṭaliputrakeṣu

Compound pāṭaliputraka -

Adverb -pāṭaliputrakam -pāṭaliputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria