Declension table of ?pāṭalikā

Deva

FeminineSingularDualPlural
Nominativepāṭalikā pāṭalike pāṭalikāḥ
Vocativepāṭalike pāṭalike pāṭalikāḥ
Accusativepāṭalikām pāṭalike pāṭalikāḥ
Instrumentalpāṭalikayā pāṭalikābhyām pāṭalikābhiḥ
Dativepāṭalikāyai pāṭalikābhyām pāṭalikābhyaḥ
Ablativepāṭalikāyāḥ pāṭalikābhyām pāṭalikābhyaḥ
Genitivepāṭalikāyāḥ pāṭalikayoḥ pāṭalikānām
Locativepāṭalikāyām pāṭalikayoḥ pāṭalikāsu

Adverb -pāṭalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria