Declension table of pāṭalika

Deva

MasculineSingularDualPlural
Nominativepāṭalikaḥ pāṭalikau pāṭalikāḥ
Vocativepāṭalika pāṭalikau pāṭalikāḥ
Accusativepāṭalikam pāṭalikau pāṭalikān
Instrumentalpāṭalikena pāṭalikābhyām pāṭalikaiḥ pāṭalikebhiḥ
Dativepāṭalikāya pāṭalikābhyām pāṭalikebhyaḥ
Ablativepāṭalikāt pāṭalikābhyām pāṭalikebhyaḥ
Genitivepāṭalikasya pāṭalikayoḥ pāṭalikānām
Locativepāṭalike pāṭalikayoḥ pāṭalikeṣu

Compound pāṭalika -

Adverb -pāṭalikam -pāṭalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria