Declension table of ?pāṭalakā

Deva

FeminineSingularDualPlural
Nominativepāṭalakā pāṭalake pāṭalakāḥ
Vocativepāṭalake pāṭalake pāṭalakāḥ
Accusativepāṭalakām pāṭalake pāṭalakāḥ
Instrumentalpāṭalakayā pāṭalakābhyām pāṭalakābhiḥ
Dativepāṭalakāyai pāṭalakābhyām pāṭalakābhyaḥ
Ablativepāṭalakāyāḥ pāṭalakābhyām pāṭalakābhyaḥ
Genitivepāṭalakāyāḥ pāṭalakayoḥ pāṭalakānām
Locativepāṭalakāyām pāṭalakayoḥ pāṭalakāsu

Adverb -pāṭalakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria