Declension table of ?pāṭalagaṇḍalekhā

Deva

FeminineSingularDualPlural
Nominativepāṭalagaṇḍalekhā pāṭalagaṇḍalekhe pāṭalagaṇḍalekhāḥ
Vocativepāṭalagaṇḍalekhe pāṭalagaṇḍalekhe pāṭalagaṇḍalekhāḥ
Accusativepāṭalagaṇḍalekhām pāṭalagaṇḍalekhe pāṭalagaṇḍalekhāḥ
Instrumentalpāṭalagaṇḍalekhayā pāṭalagaṇḍalekhābhyām pāṭalagaṇḍalekhābhiḥ
Dativepāṭalagaṇḍalekhāyai pāṭalagaṇḍalekhābhyām pāṭalagaṇḍalekhābhyaḥ
Ablativepāṭalagaṇḍalekhāyāḥ pāṭalagaṇḍalekhābhyām pāṭalagaṇḍalekhābhyaḥ
Genitivepāṭalagaṇḍalekhāyāḥ pāṭalagaṇḍalekhayoḥ pāṭalagaṇḍalekhānām
Locativepāṭalagaṇḍalekhāyām pāṭalagaṇḍalekhayoḥ pāṭalagaṇḍalekhāsu

Adverb -pāṭalagaṇḍalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria