Declension table of ?pāṭalacakṣus

Deva

NeuterSingularDualPlural
Nominativepāṭalacakṣuḥ pāṭalacakṣuṣī pāṭalacakṣūṃṣi
Vocativepāṭalacakṣuḥ pāṭalacakṣuṣī pāṭalacakṣūṃṣi
Accusativepāṭalacakṣuḥ pāṭalacakṣuṣī pāṭalacakṣūṃṣi
Instrumentalpāṭalacakṣuṣā pāṭalacakṣurbhyām pāṭalacakṣurbhiḥ
Dativepāṭalacakṣuṣe pāṭalacakṣurbhyām pāṭalacakṣurbhyaḥ
Ablativepāṭalacakṣuṣaḥ pāṭalacakṣurbhyām pāṭalacakṣurbhyaḥ
Genitivepāṭalacakṣuṣaḥ pāṭalacakṣuṣoḥ pāṭalacakṣuṣām
Locativepāṭalacakṣuṣi pāṭalacakṣuṣoḥ pāṭalacakṣuḥṣu

Compound pāṭalacakṣus -

Adverb -pāṭalacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria