Declension table of ?pāṭalacakṣus

Deva

MasculineSingularDualPlural
Nominativepāṭalacakṣuḥ pāṭalacakṣuṣau pāṭalacakṣuṣaḥ
Vocativepāṭalacakṣuḥ pāṭalacakṣuṣau pāṭalacakṣuṣaḥ
Accusativepāṭalacakṣuṣam pāṭalacakṣuṣau pāṭalacakṣuṣaḥ
Instrumentalpāṭalacakṣuṣā pāṭalacakṣurbhyām pāṭalacakṣurbhiḥ
Dativepāṭalacakṣuṣe pāṭalacakṣurbhyām pāṭalacakṣurbhyaḥ
Ablativepāṭalacakṣuṣaḥ pāṭalacakṣurbhyām pāṭalacakṣurbhyaḥ
Genitivepāṭalacakṣuṣaḥ pāṭalacakṣuṣoḥ pāṭalacakṣuṣām
Locativepāṭalacakṣuṣi pāṭalacakṣuṣoḥ pāṭalacakṣuḥṣu

Compound pāṭalacakṣus -

Adverb -pāṭalacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria